When celebrating Ganesh Chaturthi, many devotees love to share their joy on Instagram. The perfect way to honor Lord Ganesha is by using Sanskrit captions, which bring spiritual depth and cultural authenticity to your posts. Whether you are uploading pictures of Ganpati idols, festive decorations, or family celebrations, these Sanskrit captions will make your Instagram feed stand out.
In this article, we have compiled 200+ Ganpati captions for Instagram in Sanskrit, ideal for expressing devotion, positivity, and festive vibes.
Why Use Ganpati Captions in Sanskrit for Instagram?
- Sanskrit connects you directly to India’s spiritual heritage.
- Short and powerful shlokas make your posts timeless.
- Perfect for Ganesh Chaturthi celebrations, daily prayers, or Ganpati visarjan photos.
Ganpati Captions for Instagram in Sanskrit
Here are some of the best captions in Sanskrit you can use:
Short Sanskrit Captions for Ganpati
- गणपतये नमः
- श्रीगणेशाय नमः
- विघ्नेश्वराय वन्दनम्
- मंगलमूर्ति गणेशः
- सिद्धिविनायकः शुभं ददातु
- मोदकप्रियः गजाननः
- विघ्नहर्ता श्रीगणेशः
- एकदन्तं वन्दे
- गजाननं प्रणमामि
- गणपतिः मम रक्षकः
- गणेशः सुखस्य मूलम्
- श्रीगणेशं शरणं मम
- गणेशाय भक्तिः समर्पिता
- गणनाथं वन्दामि
- गणपतिः मङ्गलकारी
- विघ्नविनायकः पथप्रदर्शकः
- गणेशः सिद्धिदायकः
- गणपति पूज्यतमः
- विघ्नहर्ता नमस्तुभ्यम्
- गणपतिः मोदकविभूषितः
- भक्तानां रक्षकः गणेशः
- गणेशः कृपानिधानम्
- सर्वविघ्नानि हरतु गणेशः
- विघ्नेश्वरः मंगलाय
- गणेशं वन्दे सिद्धये
- गजाननं नमाम्यहम्
- गणेशः सर्वदा शुभदः
- विघ्नेश्वरः कृपानिधिः
- गणपतिः सौख्यदायकः
- गणनाथं नमो नमः
- गणेशं स्मरामि सर्वदा
- गणेशः पथप्रदर्शकः
- विघ्नविनायकं वन्दे
- गणेशः मंगलाय देवः
- गणेशः सर्वकारणभूतः
- गजाननं स्मरणीयम्
- गणपतिः आश्रयः मम
- गणेशं नमाम्यहम्
- गणेशः प्रसन्नः सदा
- विघ्नहर्ता श्रीगणपतिः
- गणेशाय वन्दनम्
- गणनाथः सर्वदा रक्षतु
- श्रीगणेशं प्रार्थये
- गणेशः विजयाय मम
- गणपतिः भक्तानां हिताय
Sanskrit Captions for Ganesh Chaturthi
- गणेशोत्सवः हर्षस्य आरम्भः
- गणपतिः आगतः सुखं ददातु
- विघ्नहर्ता आगच्छतु चतुर्थ्यां
- गणेशपूजनं मंगलं करोतु
- गणेशोत्सवः जीवनं शोभयति
- श्रीगणेशः चतुर्थ्यां आगतः
- भक्तानां गणपति कृपां ददातु
- गणेशोत्सवे आनंदः अपारः
- विघ्नविनायकः पथं प्रदर्शयति
- चतुर्थ्यां गणेशस्य पूजा पवित्रा
- गणनाथः शुभलाभं करोतु
- गणेशोत्सवः परिवारस्य मिलनम्
- गणेशाय नमः उत्सवकाले
- विघ्नेश्वरः मंगलं वितरति
- चतुर्थ्यां गणेशः गृहं शोभयति
- भक्तिभावेन गणेशस्य पूजनम्
- गणेशः आगतः हर्षं वहति
- गणपतिः चतुर्थ्यां सुखं प्रददातु
- गणेशोत्सवः संस्कृतेः प्रतीकः
- चतुर्थीपर्वणि गणेशं स्मरामि
- गणेशस्य आगमनं सौभाग्याय
- विघ्नहर्ता आगतः मंगलाय
- गणेशोत्सवे मोदकः प्रमुखः
- गणेशः भक्तानां रक्षा करोतु
- चतुर्थ्यां गणेशपूजा पवित्रतमः
- श्रीगणेशः आगतः सर्वेभ्यः लाभाय
- गणेशोत्सवः जीवनं मंगलमयम्
- विघ्नविनायकः चतुर्थ्यां हर्षं ददाति
- गणेशः आगतः नवचेतना सह
- चतुर्थ्यां गणेशः मोदकप्रियः पूज्यते
- गणेशस्य आशीर्वादः चतुर्थ्यां लभ्यते
- विघ्नेश्वरः भक्तानां दुःखं हन्ति
- गणेशोत्सवः आह्लादस्य क्षणः
- गणेशः चतुर्थ्यां शान्तिं ददातु
- चतुर्थीपर्वणि गणेशः सर्वान् आशीष्यति
- गणपतिः आगतः भक्तेभ्यः मोदाय
- गणेशोत्सवः आस्थायाः उत्सवः
- विघ्नविनायकः जीवनं सुलभं करोतु
- गणेशः चतुर्थ्यां हृदयेषु प्रतिष्ठितः
- श्रीगणेशः मंगलमूर्ति चतुर्थ्यां
- गणेशाय नमः, आज चतुर्थी
- विघ्नहर्ता गणेशः आगतः मोदकसहितः
- गणेशोत्सवः भक्तानां हृदयं हर्षयति
- गणेशः चतुर्थ्यां अपारं सुखं ददाति
- गणनाथः पवित्रं आशीर्वादं करोतु
Devotional Sanskrit Quotes for Ganpati
- वक्रतुंड महाकाय सूर्यकोटि समप्रभः
- गणपतये नमः, विघ्नानि नाशयतु
- गजाननं वन्दे सर्वकार्यसिद्धये
- सिद्धिविनायकं नमामि भक्त्या
- मंगलमूर्ति गणेशः पथप्रदर्शकः
- सर्वविघ्नानां हर्ता गणेशः
- मोदकप्रियं गणेशं वन्दे
- विघ्नेश्वरं वन्दे सर्वदा
- एकदन्तं महायोगिनं नमामि
- गजवदनं वन्दे सुखदायकम्
- भक्तिरेव गणेशस्य वरदानम्
- गणेशः शुभं ददातु नित्यं
- बुद्धिप्रदं गणेशं नमामि
- विघ्नविनायकः मम नाथः
- सर्वकार्येषु मंगलं गणेशः
- श्रीगणेशं वन्दे भक्तिपूर्वकम्
- गजाननं मंगलमूर्ति वन्दे
- गणाधिपं नमामि भक्त्या
- विघ्नानि निवारयतु गणेशः
- गणेशः शुभलाभस्य कारणम्
- विघ्ननायकः पथप्रदर्शकः
- एकदन्तं महागणपतिं वन्दे
- गजाननं भूतगणादि सेवितम्
- सिद्धिनायकः सर्वदा रक्षतु
- गणेशं वन्दे मोदकप्रियं
- मंगलाय गणेशाय नमः
- गणपतिः शान्तिदायकः
- विघ्नेश्वरः सुखदः शुभदः
- गजाननं नमामि भक्त्या
- एकदन्तं बुद्धिप्रदं वन्दे
- विघ्नविनायकः कार्यसिद्धिदायकः
- श्रीगणेशं पूज्यं वन्दे
- भक्तानां विघ्नहर्ता गणेशः
- मोदकहस्तं गणेशं नमामि
- गजाननं चतुर्भुजं वन्दे
- विघ्नेश्वरं करुणानिधिं नमामि
- गणेशाय नमो नमः
- श्रीविनायकं मंगलप्रदं वन्दे
- भक्तानुकम्पं गणेशं नमामि
- गजाननं चिरंजीविनं नमामि
- सिद्धिदायकं गणेशं वन्दे
- गणपतिः मंगलमूर्ति रक्षतु
- एकदन्तं महाकायं वन्दे
- विघ्नेश्वरं विश्वनाथं नमामि
- श्रीगणेशं सर्वविघ्ननाशकं नमामि
Sanskrit Captions for Instagram Stories
- गणपतये नमः
- श्रीगणेशाय नमः
- विघ्नहर्ता गणेशः
- सिद्धिविनायकः शुभं ददातु
- मंगलमूर्ति गणेशः
- मोदकप्रियः गणेशः
- गजाननं वन्दे
- सुखकारकः गणेशः
- सर्वविघ्नानि हरतु
- चतुर्थ्यां शुभं भवतु
- प्रसन्नवदनं ध्यायेत्
- विघ्ननाशकः गणेशः
- भक्तजनरक्षकः
- एकदन्तं स्मरामि
- गणेशाय नमो नमः
- विनायकः मम मित्रम्
- सिद्धिदायकः गणेशः
- मङ्गलं गणेशपूजनम्
- गणपतिः पथप्रदर्शकः
- सर्वकार्येषु सिद्धिः
- चतुर्भुजं गणेशं ध्यायामि
- भक्तिरेव गणेशस्य बलम्
- गजाननं मोदकप्रियं
- विघ्नविनाशनं गणेशं
- श्रीगणेशं शरणं मम
- विघ्नेश्वरं पूजयामि
- गणेशपूजनं मनोहरम्
- चतुर्थ्यां गणेशं पूजयामः
- विघ्नहरं वन्दे
- गणपतिः मम रक्षकः
- प्रेम्णा गणेशं स्मरामि
- विनायकः सर्वत्र जयति
- विघ्नविनाशकं गणेशं नमामि
- प्रसन्नगणपतिः सुखं ददाति
- गजाननं मंगलमूर्ति
- सिद्धिविनायकाय नमः
- भक्तानां विघ्नहरः
- गणेशाय मङ्गलं
- हर्षस्य कारणं गणेशः
- नमामि गणपद्मं
- जय गणेश जय गणेश
- एकदन्तं पूजयामि
- गणेशोत्सवः मंगलः
- विघ्नविनायकः सर्वदा
- गणेशाय भक्तिर्मम
Long Sanskrit Captions for Instagram
- वक्रतुंड महाकाय सूर्यकोटि समप्रभः, निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा।
- गजाननं भूतगणादि सेवितं, कपित्थजम्बूफलचारुभक्षणम्।
- एकदन्तं महाकायं ताम्रवर्णं चतुर्भुजम्, प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये।
- शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम्, प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये।
- मूषिकवाहन मोदकहस्त चामरकर्णक राजवरे, विघ्नविनायक पादपङ्कजं नमामि।
- सिद्धिविनायकं देवम् एकदन्तं महोदरम्, बालचन्द्रं गणेशं च वन्देहं सर्वसिद्धिदम्।
- जय गजाननं जय सिद्धिविनायकं, जय विघ्नेश्वरं मंगलमूर्ति गणेशं।
- नमामि विघ्नेशं शान्तिप्रदं करुणामयं, भक्तानां सर्वकार्येषु सहायं करुणालयम्।
- सर्वमङ्गलमांगल्ये गणनाथाय नमो नमः, भक्तानामभयदाता विघ्नहर्ता च नायकः।
- नमः श्रीगणेशाय भक्तवत्सलाय ते, विघ्नानि हर मे नित्यं मंगलं देहि मे प्रभो।
- गजाननं यत्क्षणं ध्यायेत् तस्य विघ्नं न जायते, सर्वदा सिद्धिदं नाम विघ्नराजं नमाम्यहम्।
- मोदकप्रियं गणपतिं भजामी, विघ्नानि सर्वाणि हरस्व मे प्रभो।
- वन्दे गणपतिं देवम् सर्वविघ्ननिवारकम्, भक्तानां सुखदं नित्यं कल्याणप्रदमव्ययम्।
- विघ्नेश्वरं जगन्नाथं सर्वलोकैकनायकम्, नमामि भक्तिसहितं सिद्धिदं करुणानिधिम्।
- मूषिकवाहनं वन्दे चतुर्भुजं गजाननम्, भक्तानां विघ्नहर्तारं सिद्धिदं नमाम्यहम्।
- गणपतिं ध्यानयामि मनसा निर्मलं सदा, सर्वविघ्नं हरेद्देवः भक्तानां करुणाकरः।
- वक्रतुण्डाय भक्तानां नमो विघ्नहराय च, सर्वकार्येषु सिद्धिं मे देहि विघ्नेश नित्यशः।
- गणेशं शरणं प्रपद्ये विघ्नराजं करुणामयम्, भक्तानामभयप्रदं सुखदं च नित्यशः।
- सिद्धिविनायकं देवम् भक्तानां वरदं सदा, नमामि विघ्नराजं तं सर्वकार्यप्रसिद्धये।
- गजाननं मंगलमूर्ति भजामी, विघ्नं निवार्य शुभं कुरु मे प्रभो।
- नमो गणपतये सर्वलाभप्रदायिने, भक्तानां विघ्नहर्त्रे सिद्धिनाथाय ते नमः।
- विघ्नेश्वरं जगन्नाथं शरणं प्रपद्येऽहम्, सर्वकार्येषु सिद्धिं मे ददातु करुणानिधिः।
- गणपतिं स्मरन् भक्तः न कदापि विघ्नवान्भवेत्, सर्वदा सिद्धिमाप्नोति प्रभो करुणया त्वया।
- सिद्धिविनायकं वन्दे गजाननं करुणामयम्, भक्तानां विघ्ननाशाय सुखदं करुणालयम्।
- मंगलमूर्ति गणेशं च शरणं प्रपद्येऽहम्, भक्तानां विघ्ननाशाय सिद्धिदं नमाम्यहम्।
- जय जय गणेश शरणं मम, विघ्नहर्ता वरप्रदाता सुखदं करुणामयम्।
- नमामि विघ्नराजं तं भक्तानां विघ्ननाशकम्, सिद्धिदं सर्वदा देवं गजाननं नमाम्यहम्।
- वक्रतुंडं महाकायं भक्तानां विघ्ननाशकम्, स्मरणेनैव तस्यैव नश्यन्ति विघ्नसङ्कटा।
- नमः गणपतये भक्तानां विघ्ननाशिने, सिद्धिदं करुणामयं सर्वदा मंगलप्रदम्।
- गजाननं विघ्नराजं भक्तानां विघ्ननाशकम्, स्मरणेनैव तस्यैव सिद्धिं लभते जनः।
- विघ्नराजं चतुर्भुजं शुक्लवर्णं करुणानिधिम्, भक्तानां सर्वकार्येषु सहायं करुणालयम्।
- नमामि विघ्ननाथं तं गणेशं करुणानिधिम्, भक्तानां विघ्ननाशाय सर्वदा सिद्धिदं प्रभुम्।
- मूषिकवाहनं देवं मोदकप्रियं करुणानिधिम्, भक्तानां विघ्ननाशाय नमामि गणनायकम्।
- वक्रतुंडं महाकायं भक्तानां विघ्ननाशकम्, सर्वकार्येषु सिद्धिं मे ददातु गणनायकः।
- गणेशं शरणं प्रपद्ये भक्तानां विघ्ननाशकम्, सिद्धिदं सुखदं नित्यं नमामि करुणानिधिम्।
- नमः गणपतये भक्तवत्सलाय ते प्रभो, सर्वविघ्नानि नाशाय सिद्धिं मे ददतु प्रभुः।
- जय जय गणेश विघ्नराज नायक, भक्तानां विघ्ननाशकं सुखदं करुणानिधिम्।
- गजाननं करुणामयं भक्तानां विघ्ननाशकम्, स्मरणेनैव नश्यन्ति विघ्नानि भक्तिपूर्वकम्।
- सिद्धिविनायकं देवम् मंगलमूर्ति गणेशकम्, भक्तानां विघ्ननाशाय सुखदं नमाम्यहम्।
- वक्रतुंडं करुणामयं भक्तानां विघ्ननाशकम्, सर्वकार्येषु सिद्धिं मे ददातु गणनायकः।
- गणेशं चतुर्भुजं देवं विघ्ननाशाय भक्तितः, नमामि सर्वदा प्रीत्या सिद्धिदं करुणालयम्।
- गजाननं नमाम्यहं भक्तानां विघ्ननाशकम्, सर्वदा मंगलं देहि सिद्धिदं करुणानिधिम्।
- विघ्नराजं जगन्नाथं भक्तानां विघ्ननाशकम्, नमामि भक्तिसहितं करुणासागरं प्रभुम्।
- सिद्धिविनायकं मंगलमूर्ति नमाम्यहम्, भक्तानां विघ्ननाशाय सुखदं करुणानिधिम्।
- वक्रतुंड महाकाय भक्तानां विघ्ननाशकम्, स्मरणेनैव तस्यैव सिद्धिं लभते जनः।
Conclusion
If you are searching for Ganpati captions for Instagram in Sanskrit, this list of 200+ options gives you short mantras, shlokas, and devotional lines that bring authenticity to your posts. Use them during Ganesh Chaturthi, daily prayers, or festive Instagram stories.
By choosing Sanskrit captions, you not only honor Lord Ganesha but also celebrate the timeless language that carries spiritual depth.